Shri Hanuman Bhajan
Subscribe BhaktiBharat YouTube Channel - Subscribe BhaktiBharat YouTube ChannelHanuman Chalisa - Hanuman ChalisaDownload APP Now - Download APP NowFollow Bhakti Bharat WhatsApp Channel - Follow Bhakti Bharat WhatsApp Channel

Venu Geet (वेणुगीत)


Venu Geet
Akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ
Sakhyaḥ paśūn anuviveśayator vayasyaiḥ ।
Vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ
Yair vā nipītam anurakta-kaṭākṣa-mokṣam ॥
Cūta-pravāla-barha-stabakotpalābja
Mālānupṛkta-paridhāna-vicitra-veśau ।
Madhye virejatur alaṁ paśu-pāla-goṣṭhyāṁ
Raṅge yathā naṭa-varau kvaca gāyamānau ॥

Gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur
Dāmodarādhara-sudhām api gopīkānām ।
Bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo
Hṛṣyat-tvaco ’śru-mumucus taravo yathāryāḥ ॥

Vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ
Yad devakī-suta-padāmbuja-labdha-lakṣmi ।
Govinda-veṇum anu matta-mayūra-nṛtyaṁ
Prekṣyādri-sānv-aparatānya-samasta-sattvam ॥

Dhanyāḥ sma mūḍha-matayo ’pi hariṇya etā
Yā nanda-nandanam upātta-vicitra-veśam ।
Ākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥ
Pūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ ॥

Kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ
Śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam ।
Devyo vimāna-gatayaḥ smara-nunna-sārā
Bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ ॥

Gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta
Pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ ।
Śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur
Govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ ॥

Prāyo batāmba vihagā munayo vane ’smin
Kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam ।
Āruhya ye druma-bhujān rucira-pravālān
Śṛṇvantya mīlita-dṛśo vigatānya-vācaḥ ॥

Nadyas tadā tad upadhārya mukunda-gītam
Āvarta-lakṣita-manobhava-bhagna-vegāḥ ।
Āliṅgana-sthagitam ūrmi-bhujair murārer
Gṛhṇanti pāda-yugalaṁ kamalopahārāḥ ॥

Dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ
Sañcārayantam anu veṇum udīrayantam ।
Prema-pravṛddha uditaḥ kusumāvalībhiḥ
Sakhyur vyadhāt sva-vapuṣāmbuda ātapatram ॥

Pūrṇāḥ pulindya urugāya-padābja-rāga
Śrī-kuṅkumena dayitā-stana-maṇḍitena ।
Tad-darśana-smara-rujas tṛṇa-rūṣitena
Limpantya ānana-kuceṣu jahus tad-ādhim ॥

Hantāyam adrir abalā hari-dāsa-varyo
Yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ ।
Mānaṁ tanoti saha-go-gaṇayos tayor yat
Pānīya-sūyavasa-kandara-kandamūlaiḥ ॥

Gā gopakair anu-vanaṁ nayator udāra
Veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ ।
Aspandanaṁ gati-matāṁ pulakas taruṇāṁ
Niryoga-pāśa-kṛta-lakṣaṇayor vicitram ॥

वेणुगीत हिन्दी में पढ़ें

बह्रापीडं नटवरवपुः कर्णयोः कर्णिकारं, बिभ्राद्वासः कनककपिशं वैजयंतीं च मंगलम्। रंध्रणवेनोरधरसुधायपुरयन्गोपवृन्दैर्वृ , न्दारण्यं स्वपद्रमणं प्रविषद्गीतकीर्तिः ॥
 
 
Read Also

Bhajan Venu Geet BhajanShri Krishna BhajanBrij BhajanBaal Krishna BhajanBhagwat BhajanJanmashtami BhajanLaddu Gopal BhajanRadhashtami BhajanIskcon BhajanGopi BhajanShyam Sundar Parasharji Ji Maharaj Bhajan

If you love this bhajan please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this bhajan for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Hum Ram Ji Ke Ram Ji Hamare Hain

Hum Ram Ji Ke, Ram Ji Hamare Hain।
Hum Ram Ji Ke, Ram Ji Hamare Hain।

Mere Nayano Ke Tare Ha

Hai Pawan Shiv Ka Dham Haridwar

Kal Kal Kal Jahan Nirmal Bahati, Maa Ganga Ki Dhar, Hai Pawan Shiv Ka Dham Haridwar, Hai Pawan Shiv Ka Dham Haridwar ॥

Teri Pooja Mein Man Leen Rahe

Teri Pooja Mein Man Leen Rahe, Mera Mastak Ho Aur Dwar Tera, Meet Jaye Janmon Ki Trishna, Shri Ram Mile Jo Pyaar Tera ॥

Kailash Ke Nivasi Namo Bar Bar Hoon

Kailash Ke Nivasi Namo Bar Bar Hoon, Aaye Sharan Tihari Prabhu Tar Tar Tu

Mujhe Kaun Poochhta Tha Teri Bandagi Se Pahle

Mujhe Kaun Janta Tha, Teri Bandgi Se Pahale, Main Bujha Hua Diya Tha

Hamako Apani Bharat Ki Mati Se Anupam Pyar Hai

Hamko Apani Bharat Ki Mati Se Anupam Pyar Hai, Maati Se Anupam Pyaar Hai, Maati Se Anupam Pyaar hai, Hamko Apani Bharat Ki Mati Se Anupam Pyar Hai, Maati Se Anupam Pyaar Hai, Maati Se Anupam Pyaar hai ॥

Kon Lanka Jala Pata

Dekh Ke Sagar Ki Laharon Ko,Vanar Sab Ghabraye । Kaise Hoga Paar Ye Sagar, Man Hi Man Sakuchaye ॥

Hanuman Chalisa - Hanuman Chalisa
Aditya Hridaya Stotra - Aditya Hridaya Stotra
Durga Chalisa - Durga Chalisa
Subscribe BhaktiBharat YouTube Channel - Subscribe BhaktiBharat YouTube Channel
×
Bhakti Bharat APP