Follow Bhakti Bharat WhatsApp Channel
Hanuman Chalisa - Hanuman ChalisaDownload APP Now - Download APP NowAditya Hridaya Stotra - Aditya Hridaya StotraFollow Bhakti Bharat WhatsApp Channel - Follow Bhakti Bharat WhatsApp Channel

Venu Geet (वेणुगीत)


Venu Geet
Akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ
Sakhyaḥ paśūn anuviveśayator vayasyaiḥ ।
Vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ
Yair vā nipītam anurakta-kaṭākṣa-mokṣam ॥
Cūta-pravāla-barha-stabakotpalābja
Mālānupṛkta-paridhāna-vicitra-veśau ।
Madhye virejatur alaṁ paśu-pāla-goṣṭhyāṁ
Raṅge yathā naṭa-varau kvaca gāyamānau ॥

Gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur
Dāmodarādhara-sudhām api gopīkānām ।
Bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo
Hṛṣyat-tvaco ’śru-mumucus taravo yathāryāḥ ॥

Vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ
Yad devakī-suta-padāmbuja-labdha-lakṣmi ।
Govinda-veṇum anu matta-mayūra-nṛtyaṁ
Prekṣyādri-sānv-aparatānya-samasta-sattvam ॥

Dhanyāḥ sma mūḍha-matayo ’pi hariṇya etā
Yā nanda-nandanam upātta-vicitra-veśam ।
Ākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥ
Pūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ ॥

Kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ
Śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam ।
Devyo vimāna-gatayaḥ smara-nunna-sārā
Bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ ॥

Gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta
Pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ ।
Śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur
Govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ ॥

Prāyo batāmba vihagā munayo vane ’smin
Kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam ।
Āruhya ye druma-bhujān rucira-pravālān
Śṛṇvantya mīlita-dṛśo vigatānya-vācaḥ ॥

Nadyas tadā tad upadhārya mukunda-gītam
Āvarta-lakṣita-manobhava-bhagna-vegāḥ ।
Āliṅgana-sthagitam ūrmi-bhujair murārer
Gṛhṇanti pāda-yugalaṁ kamalopahārāḥ ॥

Dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ
Sañcārayantam anu veṇum udīrayantam ।
Prema-pravṛddha uditaḥ kusumāvalībhiḥ
Sakhyur vyadhāt sva-vapuṣāmbuda ātapatram ॥

Pūrṇāḥ pulindya urugāya-padābja-rāga
Śrī-kuṅkumena dayitā-stana-maṇḍitena ।
Tad-darśana-smara-rujas tṛṇa-rūṣitena
Limpantya ānana-kuceṣu jahus tad-ādhim ॥

Hantāyam adrir abalā hari-dāsa-varyo
Yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ ।
Mānaṁ tanoti saha-go-gaṇayos tayor yat
Pānīya-sūyavasa-kandara-kandamūlaiḥ ॥

Gā gopakair anu-vanaṁ nayator udāra
Veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ ।
Aspandanaṁ gati-matāṁ pulakas taruṇāṁ
Niryoga-pāśa-kṛta-lakṣaṇayor vicitram ॥

वेणुगीत हिन्दी में पढ़ें

बह्रापीडं नटवरवपुः कर्णयोः कर्णिकारं, बिभ्राद्वासः कनककपिशं वैजयंतीं च मंगलम्। रंध्रणवेनोरधरसुधायपुरयन्गोपवृन्दैर्वृ , न्दारण्यं स्वपद्रमणं प्रविषद्गीतकीर्तिः ॥
 
 
Read Also

Bhajan Venu Geet BhajanShri Krishna BhajanBrij BhajanBaal Krishna BhajanBhagwat BhajanJanmashtami BhajanLaddu Gopal BhajanRadhashtami BhajanIskcon BhajanGopi BhajanShyam Sundar Parasharji Ji Maharaj Bhajan

If you love this bhajan please like, share or comment!

Whatsapp ChannelFollow Bhakti Bharat Whatsapp Channel »
Bookmark / Save this bhajan for future Add To Favorites
* Please share any of your suggestions or ideas with us.

** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Sanwer ki Dharti

Sanwer Ki Dharti Hanumat Saaje, Chale Hai Inki Marji, Sanwer Ki Dharti

Jara Chalke Ayodhya Ji Me Dekho

Jara Chal Ke Ayodhya Ji Mein Dekho, Ram Sarayu Nahate Milenge ॥

Jin Par Kirpa Ram Kare

Ram Naam Aadhar Jinhen, Vo Jal Mein Rah Banate Hain, Jin Par Krpa Ram Karen,

Avadh Me Chhai Khushi Ki Bela

avadh Mein Chhai Khushi Ki Bela, Laga Hai, Avadh Puri Mein Mela । Chaudah Saal Van Mein Bitayen

Jo Karte Rahoge Bhajan Dhire Dhire

Jo Karte Rahoge Bhajan Dhire Dhire । To Mil Jaayega Vo Sajan Dhire Dhire ।

Kewat Ne Kaha Raghurai Se

Kevat Ne Kaha Raghuraei Se, Utarai Na Lunga Hey Bhagavan, Utarai Na Lunga Hey Bhagavan,
Kevat Ne Kaha Raghuraei Se, Utarai Na Lunga Hey Bhagavan ॥

Sakhi Meri Chunar Pe Rang Gayo Dal

Sakhi Meri Chunar Pe Rang Gayo Daal, Yashoda Ko Laal Vo to Nand Ji Ko Laal ॥

Hanuman Chalisa - Hanuman Chalisa
Hanuman Chalisa - Hanuman Chalisa
×
Bhakti Bharat APP