Pratah Smaran Dainik Upasana (मंत्र: प्रातः स्मरण - दैनिक उपासना)


Karagre Vasate Lakssmih Karamadhye Sarasvati।
Karamuule Tu Govindah Prabhaate Karadarshanam॥1॥
Samudravasane Devi! Paravatstanmandale।
Vishnupatni! Namstubhyam Padsparsham Kshamasva Me॥2॥

Brahmaa Muraaris-Tripuraantakaarii
Bhaanuh Shashii Bhuumisuto Budhash-Ca।
Gurush-Ca Shukrah Shani-Raahu-Ketavah
Kurvantu Sarve Mama Suprabhaatam॥3॥

Sanatkumaarah Sanakah Sanandanah
Sanaatano[a-A]pyi-Aasuri-Pinggalau Ca।
Sapta Svaraah Sapta Rasaatalaani
Kurvantu Sarve Mama Suprabhaatam॥4॥

Sapta-arnnavaah Sapta Kula-Acalaash-Ca
Sapta-Rssayo Dviipa-Aanaani Sapta।
Bhuur-Aadi-Krtvaa Bhuvanaani Sapta
Kurvantu Sarve Mama Suprabhaatam॥5॥

Prthvii Sa-Gandhaa Sa-Rasaas-Tatha-Apah
Sparshii Ca Vaayur-Jvalitam Ca Tejah।
Nabhah Sa-Shabdam Mahataa Sahaia-Eva
Kurvantu Sarve Mama Suprabhaatam॥6॥

Pratah smaranamtada yo
viditvassdaratah Pathet
Sa samyaga dharmanishthah Syat
sansmrtasakhanda bharatah॥7॥
मंत्र: प्रातः स्मरण - दैनिक उपासना - हिन्दी में पढ़ें
कराग्रे वसते लक्ष्मी:, करमध्ये सरस्वती। कर मूले तु गोविन्द:, प्रभाते करदर्शनम॥
Mantra Vedic MantraVed MantraPratah Smaran MantraMorning Mantra

Other Popular Pratah Smaran Dainik Upasana Video

Samudravasane Devi! Paravatstanmandale।

If you love this mantra please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Shanti Mantra

The Shanti Mantras means peace Mantras is Hindu prayer for Peace, generally use at the end of religi

Gayatri Mantra

Rishis have selected the words of various Mantras and arranged them in such a way that they not only

Sankatmochan Hanuman Ashtak

Laal deh laalee lase, aru dhari laal langoor । Bajra deh daanavdalan...

Dashratha Shani Sotra

Namah Krshnay Neelay Shitikanth Nibhay Ch । Namah Kalagniroopaay Krtantay Ch Vai Namah

Shani Ashtottara Shatnam Namavali

Om Shanaishcharay Namah ॥ Om Shaantaay Namah ॥ Om Sarvaabheeshtapradaayine Namah ॥ Om Sharanyaay Namah ॥