Atha Kilakam (अथ कीलकम्)


Kilakam is recited after Devi Kavacham and Argala Stotram. And after this Vedoktam Ratri Suktam is recited. Kilakam is an important stotram which is recited before Chandi Paath.
॥ Atha Kilakam ॥
Om Asya Shrikilakamantrasya Shiva Rishih,Anushtup Chhandah,
Shri Mahasaraswati Devata,Shri Jagadambaprityartham Saptashatipathangatvena Jape Viniyogah।

Om Namashchandikayai॥

Markandeya Uvacha
Om Vishuddhajnanadehaya Trivedidivyachakshushe।
Shreyahpraptinimittaya Namah Somardhadharine॥1॥

Sarvametadvijaniyanmantranamabhikilakam।
Soapi Kshemamavapnoti Satatam Japyatatparah॥2॥

Siddhyantyuchchatanadini Vastuni Sakalanyapi।
Etena Stuvatam Devi Stotramatrena Siddhyati॥3॥

Na Mantro Naushadham Tatra Na Kinchidapi Vidyate।
Vina Japyena Siddhyeta Sarvamuchchatanadikam॥4॥

Samagranyapi Siddhyanti Lokashankamimam Harah।
Kritva Nimantrayamasa Sarvamevamidam Shubham॥5॥

Stotram Vai Chandikayastu Tachcha Guptam Chakara Sah।
Samaptirna Cha Punyasya Tam Yathavanniyantranam॥6॥

Soapi Kshemamavapnoti Sarvamevam Na Sanshayah।
Krishnayam Va Chaturdashyamashtamyam Va Samahitah॥7॥

Dadati Pratigrihnati Nanyathaisha Prasidati।
Itthanrupena Kilena Mahadevena Kilitam॥8॥

Yo Nishkilam Vidhayainam Nityam Japati Sansphutam।
Sa Siddhah Sa Ganah Soapi Gandharvo Jayate Narah॥9॥

Na Chaivapyatatastasya Bhayam Kvapiha Jayate।
Napamrityuvasham Yati Mrito Mokshamavapnuyat॥10॥

Jnatva Prarabhya Kurvita Na Kurvano Vinashyati।
Tato Jnatvaiva Sampannamidam Prarabhyate Budhaih॥11॥

Saubhagyadi Cha Yatkinchid Drishyate Lalanajane।
Tatsarvam Tatprasadena Tena Japyamidam Shubham॥12॥

Shanaistu Japyamaneasmin Stotre Sampattiruchchakaih।
Bhavatyeva Samagrapi Tatah Prarabhyameva Tat॥13॥

Aishvaryam Yatprasadena Saubhagyarogyasampadah।
Shatruhanihparo Mokshah Stuyate Sa Na Kim Janaih॥14॥

॥ Iti Devyah Kilakastotram Sampurnam ॥
अथ कीलकम् - हिन्दी में पढ़ें
Om Vishuddhajnanadehaya Trivedidivyachakshushe। Shreyahpraptinimittaya Namah Somardhadharine॥1॥
Mantra Atha Kilakam MantraMaa Durga MantraMata MantraNavratri MantraMaa Sherawali MantraDurga Puja MantraMaa Durga MantraJagran MantraMata Ki Chauki MantraShukravar MantraFriday MantraStotram Mantra
If you love this mantra please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Rudra Gayatri Mantra

Rudra Gayatri Mantra : Om Tatpurushaya Vidmahe Mahadevaya Dhimahi

Madhurashtakam Adhram Madhuram Vadnam Madhuram

Madhurashtakam is the sweetest description of the sweetness of child form of Sri Krishna...

Shiv Stuti: Om Vande Dev Umapatin Surguru

Om Vande Dev Uma Pati Surguru, Vande Jagatkarnam । Vande Pannagbhoshan Mrugdhar..

Achyutashtakam Acyutam Keshavam Ramanarayanam

Stotra composed by Shri Adi guru Shankaracharya on Shri Vishnu, Krishna and Shri Ram.

Acyu

Mahamrityunjay Mantra

Om Trimbak Yajamhe Sugandhi Puthivivradhanam। Urvorukmiv Bandhanan...