Agastya Saraswati Stotram (अगस्त्य सरस्वती स्तोत्रम्)


Agastya Saraswati Stotram is one of the Stotrams of Saraswati Mata. This Stotram is recited on various occasions related to Goddess Saraswati.
॥ Saraswati Stotram ॥
Ya Kundendu-Tusharhar-DhavalaYa Shubhra-Vastravrita
Ya VinavaradandamanditakaraYa Shvetapadmasana।
Ya Brahmachyuta-Shankara-PrabhritibhirdevaiahSada Pujita
Sa Maa Patu Sarasvati BhagavatiNihsheshjadyapaha॥1॥

Dorbhiryukta ChaturbhiSphatikamanimayimakshamalam Dadhana
Hastenaiken Padman SitampiCha Shukan Pustakam Chaprena।
Bhasa Kundendu-ShankhasphatikamanibhaBhasamanaasamana
Sa Me Vagdevateyam NivasatuVadane Sarvada Suprasanna॥2॥

Ashasu Rashi Bhavadangavalli BhasaivaDasikrita-dugdhasindhum।
Mandasmitairnindita-ShardendunVanderavindasana-Sundari Tvam॥3॥

Sharada Sharadambojavadana Vadanambuje।
Sarvada Sarvadasmakam Sannidhim Sannidhim Kriyat॥4॥

Saraswatim Cha Tam Naumi Vagadhishthatri-Devatam।
Devatvam Pratipadyante Yadanugrahato Janah॥5॥

Patu No Nikashagrava Matihennah Saraswati।
Pragyetaraparichchhedam Vachasaiva Karoti Ya॥6॥

Shuddham Brahmavicharasaraparama-Madyam Jagadvyapinim
Vinapustakadharinimabhayadam Jadyandhakarapaham।
Haste Spatikamalikam Vidadhatim Padmasane Sansthitam
Vande Tam Parameshwarin Bhagavathin Buddhipradan Sharadam॥7॥

Vinadhare Vipulamangaladanashile
Bhaktartinashini Virinchiharishavandye।
Kirtipradeakhilamanorathade Maharhe
Vidyapradayini Sarasvati Naumi Nityam॥8॥

Shvetabjapurna-vimlasana-sansthite hey
Shvetambaravritamanoharamanjugatre।
Udyanmanogya-Sitapankajamanjulasye
Vidyapradayini Sarasvati Naumi Nityam॥9॥

Matastvadiya-Padapankaja-Bhaktiyukta
Ye Tvam Bhajanti Nikhilanaparanvihaya।
Te Nirjaratvamiha Yanti Kalevarena
Bhuvahni-Vayu-Gaganambu-Vinirmitena॥10॥

Mohandhakara-bharite Hridaye Madiye
Matah Sadaiva Kuru Vasamudarabhave।
Sviyakhilavayava-nirmalasuprabhabhih
Shighram Vinashaya Manogatamandhakaram॥11॥

Brahma Jagat Srijati Palayatindireshah
Shambhurvinashayati Devi Tava Prabhavaih।
Na Syatkripa Yadi Tava Prakataprabhave
Na Syuh Kathanchidapi Te Nijakaryadakshah॥12॥

Lakshmirmedha Dhara Pushtirgauri Trishtih Prabha Dhritih।
Etabhih Pahi Tanubhirashtabhirmam Saraswati॥13॥

Sarasavatyai Namo Nityam Bhadrakalyai Namo Namaha।
Veda-Vedanta-Vedanga-Vidyasthanebhya Eva cha॥14॥

Sarasvati Mahabhage Vidye Kamalalochane।
Vidyarupe Vishalakshi Vidyam Dehi Namostu Te॥15॥

Yadakshara-Padabhrashtam Matrahinam Cha Yadbhavet।
Tatsarvam Kshamyatam Devi Prasida Parameshwari॥16॥

Padma-Daa Padma-Vamshaa Ca Padma-Ruupe Namo Namah।
Paramesstthyai Paraa-Muurtyai Namaste Paapa-Naashini॥17॥

Mahaa-Devyai Mahaakaalyai Mahaalakssmyai Namo Namah।
Brahma-Vissnnu-Shivaayai Ca Brahmanaaryai Namo Namah॥18॥

Kamala-Aakara-Pusspaa Ca Kaama-Ruupe Namo Namah।
Kapaali Karma-Diiptaayai Karma-Daayai Namo Namah॥19॥

Saayam Praatah Patthen-Nityam Ssann-Maasaat Siddhir-Ucyate।
Cora-Vyaaghra-Bhayam Na-Asti Patthataam Shrnnvataam-Api॥20॥

Ittham Sarasvatii-Stotram Agastya-Muni-Vaacakam।
Sarva-Siddhi-Karam Nrrnnaam Sarva-Paapa-Prannaashannam॥21॥

॥ Iti Shree Agastyamuni Proktam Saraswati Stotram Sampurnam ॥
अगस्त्य सरस्वती स्तोत्रम् - हिन्दी में पढ़ें
सरस्वती स्तोत्रम सरस्वती माता के स्तोत्रमों में से एक है। इस स्तोत्रम का पाठ देवी सरस्वती से सम्बन्धित विभिन्न अवसरों पर किया जाता है।
Mantra Agastya Saraswati Stotram MantraMaa Saraswati MantraShri Saraswati Ashtakam MantraVasant Panchami MantraBasant Panchami MantraSaraswati Puja MantraSaraswati Jayanti Mantra
If you love this mantra please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Rudra Gayatri Mantra

Rudra Gayatri Mantra : Om Tatpurushaya Vidmahe Mahadevaya Dhimahi

Madhurashtakam Adhram Madhuram Vadnam Madhuram

Madhurashtakam is the sweetest description of the sweetness of child form of Sri Krishna...

Shiv Stuti: Om Vande Dev Umapatin Surguru

Om Vande Dev Uma Pati Surguru, Vande Jagatkarnam । Vande Pannagbhoshan Mrugdhar..

Achyutashtakam Acyutam Keshavam Ramanarayanam

Stotra composed by Shri Adi guru Shankaracharya on Shri Vishnu, Krishna and Shri Ram.

Acyu

Mahamrityunjay Mantra

Om Trimbak Yajamhe Sugandhi Puthivivradhanam। Urvorukmiv Bandhanan...