Venu Geet (वेणुगीत)


Akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ
Sakhyaḥ paśūn anuviveśayator vayasyaiḥ ।
Vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ
Yair vā nipītam anurakta-kaṭākṣa-mokṣam ॥Cūta-pravāla-barha-stabakotpalābja
Mālānupṛkta-paridhāna-vicitra-veśau ।
Madhye virejatur alaṁ paśu-pāla-goṣṭhyāṁ
Raṅge yathā naṭa-varau kvaca gāyamānau ॥

Gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur
Dāmodarādhara-sudhām api gopīkānām ।
Bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo
Hṛṣyat-tvaco ’śru-mumucus taravo yathāryāḥ ॥

Vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ
Yad devakī-suta-padāmbuja-labdha-lakṣmi ।
Govinda-veṇum anu matta-mayūra-nṛtyaṁ
Prekṣyādri-sānv-aparatānya-samasta-sattvam ॥

Dhanyāḥ sma mūḍha-matayo ’pi hariṇya etā
Yā nanda-nandanam upātta-vicitra-veśam ।
Ākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥ
Pūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ ॥

Kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ
Śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam ।
Devyo vimāna-gatayaḥ smara-nunna-sārā
Bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ ॥

Gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta
Pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ ।
Śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur
Govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ ॥

Prāyo batāmba vihagā munayo vane ’smin
Kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam ।
Āruhya ye druma-bhujān rucira-pravālān
Śṛṇvantya mīlita-dṛśo vigatānya-vācaḥ ॥

Nadyas tadā tad upadhārya mukunda-gītam
Āvarta-lakṣita-manobhava-bhagna-vegāḥ ।
Āliṅgana-sthagitam ūrmi-bhujair murārer
Gṛhṇanti pāda-yugalaṁ kamalopahārāḥ ॥

Dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ
Sañcārayantam anu veṇum udīrayantam ।
Prema-pravṛddha uditaḥ kusumāvalībhiḥ
Sakhyur vyadhāt sva-vapuṣāmbuda ātapatram ॥

Pūrṇāḥ pulindya urugāya-padābja-rāga
Śrī-kuṅkumena dayitā-stana-maṇḍitena ।
Tad-darśana-smara-rujas tṛṇa-rūṣitena
Limpantya ānana-kuceṣu jahus tad-ādhim ॥

Hantāyam adrir abalā hari-dāsa-varyo
Yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ ।
Mānaṁ tanoti saha-go-gaṇayos tayor yat
Pānīya-sūyavasa-kandara-kandamūlaiḥ ॥

Gā gopakair anu-vanaṁ nayator udāra
Veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ ।
Aspandanaṁ gati-matāṁ pulakas taruṇāṁ
Niryoga-pāśa-kṛta-lakṣaṇayor vicitram ॥
वेणुगीत - हिन्दी में पढ़ें
बह्रापीडं नटवरवपुः कर्णयोः कर्णिकारं, बिभ्राद्वासः कनककपिशं वैजयंतीं च मंगलम्। रंध्रणवेनोरधरसुधायपुरयन्गोपवृन्दैर्वृ , न्दारण्यं स्वपद्रमणं प्रविषद्गीतकीर्तिः ॥
Bhajan Venu Geet BhajanShri Krishna BhajanBrij BhajanBaal Krishna BhajanBhagwat BhajanJanmashtami BhajanLaddu Gopal BhajanRadhashtami BhajanIskcon BhajanGopi BhajanShyam Sundar Parasharji Ji Maharaj Bhajan
If you love this bhajan please like, share or comment!


* Please share any of your suggestions or ideas with us.** Please write your any type of feedback or suggestion(s) on our contact us page. Whatever you think, (+) or (-) doesn't metter!

Kanhaiya Tum Mat Banna Bhagwan

Murli Wale Mera Dil Tera to Deewana Ho Gaya, Murli Wale Tera,..

Venu Geet

akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ, sakhyaḥ paśūn anuviveśayator vayasyaiḥ । vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ, yair vā nipītam anurakta-kaṭākṣa-mokṣam ॥

Gopi Geet - Jayati Te Dhikam Janmana

Jayati Tedhikan Janmana Vrajah Shrayat Indira Shashvadatr Hi । Dayit Drshyatan Dikshu Tavaka Stvayi Dhrtasavastvan Vichinvate ॥

Dena Ho To Dijiye Janam Janam Ka Sath

Dena Ho to Dijiye Janam Janam Ka Sath । Ab to Kripa Kar Dijiye, Janam Janam Ka Sath ।

Mera Dil To Deewana Ho Gaya Murli Wale Tera

Murli Wale Mera Dil Tera to Deewana Ho Gaya, Murli Wale Tera,..